Declension table of ?apratītā

Deva

FeminineSingularDualPlural
Nominativeapratītā apratīte apratītāḥ
Vocativeapratīte apratīte apratītāḥ
Accusativeapratītām apratīte apratītāḥ
Instrumentalapratītayā apratītābhyām apratītābhiḥ
Dativeapratītāyai apratītābhyām apratītābhyaḥ
Ablativeapratītāyāḥ apratītābhyām apratītābhyaḥ
Genitiveapratītāyāḥ apratītayoḥ apratītānām
Locativeapratītāyām apratītayoḥ apratītāsu

Adverb -apratītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria