Declension table of apratīkāra

Deva

MasculineSingularDualPlural
Nominativeapratīkāraḥ apratīkārau apratīkārāḥ
Vocativeapratīkāra apratīkārau apratīkārāḥ
Accusativeapratīkāram apratīkārau apratīkārān
Instrumentalapratīkāreṇa apratīkārābhyām apratīkāraiḥ apratīkārebhiḥ
Dativeapratīkārāya apratīkārābhyām apratīkārebhyaḥ
Ablativeapratīkārāt apratīkārābhyām apratīkārebhyaḥ
Genitiveapratīkārasya apratīkārayoḥ apratīkārāṇām
Locativeapratīkāre apratīkārayoḥ apratīkāreṣu

Compound apratīkāra -

Adverb -apratīkāram -apratīkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria