Declension table of ?apratīkṣā

Deva

FeminineSingularDualPlural
Nominativeapratīkṣā apratīkṣe apratīkṣāḥ
Vocativeapratīkṣe apratīkṣe apratīkṣāḥ
Accusativeapratīkṣām apratīkṣe apratīkṣāḥ
Instrumentalapratīkṣayā apratīkṣābhyām apratīkṣābhiḥ
Dativeapratīkṣāyai apratīkṣābhyām apratīkṣābhyaḥ
Ablativeapratīkṣāyāḥ apratīkṣābhyām apratīkṣābhyaḥ
Genitiveapratīkṣāyāḥ apratīkṣayoḥ apratīkṣāṇām
Locativeapratīkṣāyām apratīkṣayoḥ apratīkṣāsu

Adverb -apratīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria