Declension table of ?apratīkṣa

Deva

NeuterSingularDualPlural
Nominativeapratīkṣam apratīkṣe apratīkṣāṇi
Vocativeapratīkṣa apratīkṣe apratīkṣāṇi
Accusativeapratīkṣam apratīkṣe apratīkṣāṇi
Instrumentalapratīkṣeṇa apratīkṣābhyām apratīkṣaiḥ
Dativeapratīkṣāya apratīkṣābhyām apratīkṣebhyaḥ
Ablativeapratīkṣāt apratīkṣābhyām apratīkṣebhyaḥ
Genitiveapratīkṣasya apratīkṣayoḥ apratīkṣāṇām
Locativeapratīkṣe apratīkṣayoḥ apratīkṣeṣu

Compound apratīkṣa -

Adverb -apratīkṣam -apratīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria