Declension table of ?apratīkṣa

Deva

MasculineSingularDualPlural
Nominativeapratīkṣaḥ apratīkṣau apratīkṣāḥ
Vocativeapratīkṣa apratīkṣau apratīkṣāḥ
Accusativeapratīkṣam apratīkṣau apratīkṣān
Instrumentalapratīkṣeṇa apratīkṣābhyām apratīkṣaiḥ apratīkṣebhiḥ
Dativeapratīkṣāya apratīkṣābhyām apratīkṣebhyaḥ
Ablativeapratīkṣāt apratīkṣābhyām apratīkṣebhyaḥ
Genitiveapratīkṣasya apratīkṣayoḥ apratīkṣāṇām
Locativeapratīkṣe apratīkṣayoḥ apratīkṣeṣu

Compound apratīkṣa -

Adverb -apratīkṣam -apratīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria