Declension table of ?apratīghātitā

Deva

FeminineSingularDualPlural
Nominativeapratīghātitā apratīghātite apratīghātitāḥ
Vocativeapratīghātite apratīghātite apratīghātitāḥ
Accusativeapratīghātitām apratīghātite apratīghātitāḥ
Instrumentalapratīghātitayā apratīghātitābhyām apratīghātitābhiḥ
Dativeapratīghātitāyai apratīghātitābhyām apratīghātitābhyaḥ
Ablativeapratīghātitāyāḥ apratīghātitābhyām apratīghātitābhyaḥ
Genitiveapratīghātitāyāḥ apratīghātitayoḥ apratīghātitānām
Locativeapratīghātitāyām apratīghātitayoḥ apratīghātitāsu

Adverb -apratīghātitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria