Declension table of ?apratihatā

Deva

FeminineSingularDualPlural
Nominativeapratihatā apratihate apratihatāḥ
Vocativeapratihate apratihate apratihatāḥ
Accusativeapratihatām apratihate apratihatāḥ
Instrumentalapratihatayā apratihatābhyām apratihatābhiḥ
Dativeapratihatāyai apratihatābhyām apratihatābhyaḥ
Ablativeapratihatāyāḥ apratihatābhyām apratihatābhyaḥ
Genitiveapratihatāyāḥ apratihatayoḥ apratihatānām
Locativeapratihatāyām apratihatayoḥ apratihatāsu

Adverb -apratihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria