Declension table of apratihata

Deva

MasculineSingularDualPlural
Nominativeapratihataḥ apratihatau apratihatāḥ
Vocativeapratihata apratihatau apratihatāḥ
Accusativeapratihatam apratihatau apratihatān
Instrumentalapratihatena apratihatābhyām apratihataiḥ apratihatebhiḥ
Dativeapratihatāya apratihatābhyām apratihatebhyaḥ
Ablativeapratihatāt apratihatābhyām apratihatebhyaḥ
Genitiveapratihatasya apratihatayoḥ apratihatānām
Locativeapratihate apratihatayoḥ apratihateṣu

Compound apratihata -

Adverb -apratihatam -apratihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria