Declension table of ?apratihāra

Deva

NeuterSingularDualPlural
Nominativeapratihāram apratihāre apratihārāṇi
Vocativeapratihāra apratihāre apratihārāṇi
Accusativeapratihāram apratihāre apratihārāṇi
Instrumentalapratihāreṇa apratihārābhyām apratihāraiḥ
Dativeapratihārāya apratihārābhyām apratihārebhyaḥ
Ablativeapratihārāt apratihārābhyām apratihārebhyaḥ
Genitiveapratihārasya apratihārayoḥ apratihārāṇām
Locativeapratihāre apratihārayoḥ apratihāreṣu

Compound apratihāra -

Adverb -apratihāram -apratihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria