Declension table of ?apratihāra

Deva

MasculineSingularDualPlural
Nominativeapratihāraḥ apratihārau apratihārāḥ
Vocativeapratihāra apratihārau apratihārāḥ
Accusativeapratihāram apratihārau apratihārān
Instrumentalapratihāreṇa apratihārābhyām apratihāraiḥ apratihārebhiḥ
Dativeapratihārāya apratihārābhyām apratihārebhyaḥ
Ablativeapratihārāt apratihārābhyām apratihārebhyaḥ
Genitiveapratihārasya apratihārayoḥ apratihārāṇām
Locativeapratihāre apratihārayoḥ apratihāreṣu

Compound apratihāra -

Adverb -apratihāram -apratihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria