Declension table of ?apratigrāhyā

Deva

FeminineSingularDualPlural
Nominativeapratigrāhyā apratigrāhye apratigrāhyāḥ
Vocativeapratigrāhye apratigrāhye apratigrāhyāḥ
Accusativeapratigrāhyām apratigrāhye apratigrāhyāḥ
Instrumentalapratigrāhyayā apratigrāhyābhyām apratigrāhyābhiḥ
Dativeapratigrāhyāyai apratigrāhyābhyām apratigrāhyābhyaḥ
Ablativeapratigrāhyāyāḥ apratigrāhyābhyām apratigrāhyābhyaḥ
Genitiveapratigrāhyāyāḥ apratigrāhyayoḥ apratigrāhyāṇām
Locativeapratigrāhyāyām apratigrāhyayoḥ apratigrāhyāsu

Adverb -apratigrāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria