Declension table of ?apratigrāhya

Deva

NeuterSingularDualPlural
Nominativeapratigrāhyam apratigrāhye apratigrāhyāṇi
Vocativeapratigrāhya apratigrāhye apratigrāhyāṇi
Accusativeapratigrāhyam apratigrāhye apratigrāhyāṇi
Instrumentalapratigrāhyeṇa apratigrāhyābhyām apratigrāhyaiḥ
Dativeapratigrāhyāya apratigrāhyābhyām apratigrāhyebhyaḥ
Ablativeapratigrāhyāt apratigrāhyābhyām apratigrāhyebhyaḥ
Genitiveapratigrāhyasya apratigrāhyayoḥ apratigrāhyāṇām
Locativeapratigrāhye apratigrāhyayoḥ apratigrāhyeṣu

Compound apratigrāhya -

Adverb -apratigrāhyam -apratigrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria