Declension table of ?apratigrāhaka

Deva

NeuterSingularDualPlural
Nominativeapratigrāhakam apratigrāhake apratigrāhakāṇi
Vocativeapratigrāhaka apratigrāhake apratigrāhakāṇi
Accusativeapratigrāhakam apratigrāhake apratigrāhakāṇi
Instrumentalapratigrāhakeṇa apratigrāhakābhyām apratigrāhakaiḥ
Dativeapratigrāhakāya apratigrāhakābhyām apratigrāhakebhyaḥ
Ablativeapratigrāhakāt apratigrāhakābhyām apratigrāhakebhyaḥ
Genitiveapratigrāhakasya apratigrāhakayoḥ apratigrāhakāṇām
Locativeapratigrāhake apratigrāhakayoḥ apratigrāhakeṣu

Compound apratigrāhaka -

Adverb -apratigrāhakam -apratigrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria