Declension table of ?apratighā

Deva

FeminineSingularDualPlural
Nominativeapratighā apratighe apratighāḥ
Vocativeapratighe apratighe apratighāḥ
Accusativeapratighām apratighe apratighāḥ
Instrumentalapratighayā apratighābhyām apratighābhiḥ
Dativeapratighāyai apratighābhyām apratighābhyaḥ
Ablativeapratighāyāḥ apratighābhyām apratighābhyaḥ
Genitiveapratighāyāḥ apratighayoḥ apratighānām
Locativeapratighāyām apratighayoḥ apratighāsu

Adverb -apratigham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria