Declension table of ?apratigha

Deva

NeuterSingularDualPlural
Nominativeapratigham apratighe apratighāni
Vocativeapratigha apratighe apratighāni
Accusativeapratigham apratighe apratighāni
Instrumentalapratighena apratighābhyām apratighaiḥ
Dativeapratighāya apratighābhyām apratighebhyaḥ
Ablativeapratighāt apratighābhyām apratighebhyaḥ
Genitiveapratighasya apratighayoḥ apratighānām
Locativeapratighe apratighayoḥ apratigheṣu

Compound apratigha -

Adverb -apratigham -apratighāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria