Declension table of ?apratigha

Deva

MasculineSingularDualPlural
Nominativeapratighaḥ apratighau apratighāḥ
Vocativeapratigha apratighau apratighāḥ
Accusativeapratigham apratighau apratighān
Instrumentalapratighena apratighābhyām apratighaiḥ apratighebhiḥ
Dativeapratighāya apratighābhyām apratighebhyaḥ
Ablativeapratighāt apratighābhyām apratighebhyaḥ
Genitiveapratighasya apratighayoḥ apratighānām
Locativeapratighe apratighayoḥ apratigheṣu

Compound apratigha -

Adverb -apratigham -apratighāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria