Declension table of ?apratidvandvatā

Deva

FeminineSingularDualPlural
Nominativeapratidvandvatā apratidvandvate apratidvandvatāḥ
Vocativeapratidvandvate apratidvandvate apratidvandvatāḥ
Accusativeapratidvandvatām apratidvandvate apratidvandvatāḥ
Instrumentalapratidvandvatayā apratidvandvatābhyām apratidvandvatābhiḥ
Dativeapratidvandvatāyai apratidvandvatābhyām apratidvandvatābhyaḥ
Ablativeapratidvandvatāyāḥ apratidvandvatābhyām apratidvandvatābhyaḥ
Genitiveapratidvandvatāyāḥ apratidvandvatayoḥ apratidvandvatānām
Locativeapratidvandvatāyām apratidvandvatayoḥ apratidvandvatāsu

Adverb -apratidvandvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria