Declension table of ?apratidvandva

Deva

NeuterSingularDualPlural
Nominativeapratidvandvam apratidvandve apratidvandvāni
Vocativeapratidvandva apratidvandve apratidvandvāni
Accusativeapratidvandvam apratidvandve apratidvandvāni
Instrumentalapratidvandvena apratidvandvābhyām apratidvandvaiḥ
Dativeapratidvandvāya apratidvandvābhyām apratidvandvebhyaḥ
Ablativeapratidvandvāt apratidvandvābhyām apratidvandvebhyaḥ
Genitiveapratidvandvasya apratidvandvayoḥ apratidvandvānām
Locativeapratidvandve apratidvandvayoḥ apratidvandveṣu

Compound apratidvandva -

Adverb -apratidvandvam -apratidvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria