Declension table of ?apratidvandva

Deva

MasculineSingularDualPlural
Nominativeapratidvandvaḥ apratidvandvau apratidvandvāḥ
Vocativeapratidvandva apratidvandvau apratidvandvāḥ
Accusativeapratidvandvam apratidvandvau apratidvandvān
Instrumentalapratidvandvena apratidvandvābhyām apratidvandvaiḥ apratidvandvebhiḥ
Dativeapratidvandvāya apratidvandvābhyām apratidvandvebhyaḥ
Ablativeapratidvandvāt apratidvandvābhyām apratidvandvebhyaḥ
Genitiveapratidvandvasya apratidvandvayoḥ apratidvandvānām
Locativeapratidvandve apratidvandvayoḥ apratidvandveṣu

Compound apratidvandva -

Adverb -apratidvandvam -apratidvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria