Declension table of ?apratidhurā

Deva

FeminineSingularDualPlural
Nominativeapratidhurā apratidhure apratidhurāḥ
Vocativeapratidhure apratidhure apratidhurāḥ
Accusativeapratidhurām apratidhure apratidhurāḥ
Instrumentalapratidhurayā apratidhurābhyām apratidhurābhiḥ
Dativeapratidhurāyai apratidhurābhyām apratidhurābhyaḥ
Ablativeapratidhurāyāḥ apratidhurābhyām apratidhurābhyaḥ
Genitiveapratidhurāyāḥ apratidhurayoḥ apratidhurāṇām
Locativeapratidhurāyām apratidhurayoḥ apratidhurāsu

Adverb -apratidhuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria