Declension table of ?apratidhura

Deva

NeuterSingularDualPlural
Nominativeapratidhuram apratidhure apratidhurāṇi
Vocativeapratidhura apratidhure apratidhurāṇi
Accusativeapratidhuram apratidhure apratidhurāṇi
Instrumentalapratidhureṇa apratidhurābhyām apratidhuraiḥ
Dativeapratidhurāya apratidhurābhyām apratidhurebhyaḥ
Ablativeapratidhurāt apratidhurābhyām apratidhurebhyaḥ
Genitiveapratidhurasya apratidhurayoḥ apratidhurāṇām
Locativeapratidhure apratidhurayoḥ apratidhureṣu

Compound apratidhura -

Adverb -apratidhuram -apratidhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria