Declension table of ?apratidhura

Deva

MasculineSingularDualPlural
Nominativeapratidhuraḥ apratidhurau apratidhurāḥ
Vocativeapratidhura apratidhurau apratidhurāḥ
Accusativeapratidhuram apratidhurau apratidhurān
Instrumentalapratidhureṇa apratidhurābhyām apratidhuraiḥ apratidhurebhiḥ
Dativeapratidhurāya apratidhurābhyām apratidhurebhyaḥ
Ablativeapratidhurāt apratidhurābhyām apratidhurebhyaḥ
Genitiveapratidhurasya apratidhurayoḥ apratidhurāṇām
Locativeapratidhure apratidhurayoḥ apratidhureṣu

Compound apratidhura -

Adverb -apratidhuram -apratidhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria