Declension table of ?apratidhṛṣyā

Deva

FeminineSingularDualPlural
Nominativeapratidhṛṣyā apratidhṛṣye apratidhṛṣyāḥ
Vocativeapratidhṛṣye apratidhṛṣye apratidhṛṣyāḥ
Accusativeapratidhṛṣyām apratidhṛṣye apratidhṛṣyāḥ
Instrumentalapratidhṛṣyayā apratidhṛṣyābhyām apratidhṛṣyābhiḥ
Dativeapratidhṛṣyāyai apratidhṛṣyābhyām apratidhṛṣyābhyaḥ
Ablativeapratidhṛṣyāyāḥ apratidhṛṣyābhyām apratidhṛṣyābhyaḥ
Genitiveapratidhṛṣyāyāḥ apratidhṛṣyayoḥ apratidhṛṣyāṇām
Locativeapratidhṛṣyāyām apratidhṛṣyayoḥ apratidhṛṣyāsu

Adverb -apratidhṛṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria