Declension table of ?apratidhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeapratidhṛṣṭā apratidhṛṣṭe apratidhṛṣṭāḥ
Vocativeapratidhṛṣṭe apratidhṛṣṭe apratidhṛṣṭāḥ
Accusativeapratidhṛṣṭām apratidhṛṣṭe apratidhṛṣṭāḥ
Instrumentalapratidhṛṣṭayā apratidhṛṣṭābhyām apratidhṛṣṭābhiḥ
Dativeapratidhṛṣṭāyai apratidhṛṣṭābhyām apratidhṛṣṭābhyaḥ
Ablativeapratidhṛṣṭāyāḥ apratidhṛṣṭābhyām apratidhṛṣṭābhyaḥ
Genitiveapratidhṛṣṭāyāḥ apratidhṛṣṭayoḥ apratidhṛṣṭānām
Locativeapratidhṛṣṭāyām apratidhṛṣṭayoḥ apratidhṛṣṭāsu

Adverb -apratidhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria