Declension table of ?apratidhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeapratidhṛṣṭam apratidhṛṣṭe apratidhṛṣṭāni
Vocativeapratidhṛṣṭa apratidhṛṣṭe apratidhṛṣṭāni
Accusativeapratidhṛṣṭam apratidhṛṣṭe apratidhṛṣṭāni
Instrumentalapratidhṛṣṭena apratidhṛṣṭābhyām apratidhṛṣṭaiḥ
Dativeapratidhṛṣṭāya apratidhṛṣṭābhyām apratidhṛṣṭebhyaḥ
Ablativeapratidhṛṣṭāt apratidhṛṣṭābhyām apratidhṛṣṭebhyaḥ
Genitiveapratidhṛṣṭasya apratidhṛṣṭayoḥ apratidhṛṣṭānām
Locativeapratidhṛṣṭe apratidhṛṣṭayoḥ apratidhṛṣṭeṣu

Compound apratidhṛṣṭa -

Adverb -apratidhṛṣṭam -apratidhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria