Declension table of ?apratibodhavatā

Deva

FeminineSingularDualPlural
Nominativeapratibodhavatā apratibodhavate apratibodhavatāḥ
Vocativeapratibodhavate apratibodhavate apratibodhavatāḥ
Accusativeapratibodhavatām apratibodhavate apratibodhavatāḥ
Instrumentalapratibodhavatayā apratibodhavatābhyām apratibodhavatābhiḥ
Dativeapratibodhavatāyai apratibodhavatābhyām apratibodhavatābhyaḥ
Ablativeapratibodhavatāyāḥ apratibodhavatābhyām apratibodhavatābhyaḥ
Genitiveapratibodhavatāyāḥ apratibodhavatayoḥ apratibodhavatānām
Locativeapratibodhavatāyām apratibodhavatayoḥ apratibodhavatāsu

Adverb -apratibodhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria