Declension table of ?apratibodhā

Deva

FeminineSingularDualPlural
Nominativeapratibodhā apratibodhe apratibodhāḥ
Vocativeapratibodhe apratibodhe apratibodhāḥ
Accusativeapratibodhām apratibodhe apratibodhāḥ
Instrumentalapratibodhayā apratibodhābhyām apratibodhābhiḥ
Dativeapratibodhāyai apratibodhābhyām apratibodhābhyaḥ
Ablativeapratibodhāyāḥ apratibodhābhyām apratibodhābhyaḥ
Genitiveapratibodhāyāḥ apratibodhayoḥ apratibodhānām
Locativeapratibodhāyām apratibodhayoḥ apratibodhāsu

Adverb -apratibodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria