Declension table of ?apratibhaṭa

Deva

NeuterSingularDualPlural
Nominativeapratibhaṭam apratibhaṭe apratibhaṭāni
Vocativeapratibhaṭa apratibhaṭe apratibhaṭāni
Accusativeapratibhaṭam apratibhaṭe apratibhaṭāni
Instrumentalapratibhaṭena apratibhaṭābhyām apratibhaṭaiḥ
Dativeapratibhaṭāya apratibhaṭābhyām apratibhaṭebhyaḥ
Ablativeapratibhaṭāt apratibhaṭābhyām apratibhaṭebhyaḥ
Genitiveapratibhaṭasya apratibhaṭayoḥ apratibhaṭānām
Locativeapratibhaṭe apratibhaṭayoḥ apratibhaṭeṣu

Compound apratibhaṭa -

Adverb -apratibhaṭam -apratibhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria