Declension table of ?apratibhaṭa

Deva

MasculineSingularDualPlural
Nominativeapratibhaṭaḥ apratibhaṭau apratibhaṭāḥ
Vocativeapratibhaṭa apratibhaṭau apratibhaṭāḥ
Accusativeapratibhaṭam apratibhaṭau apratibhaṭān
Instrumentalapratibhaṭena apratibhaṭābhyām apratibhaṭaiḥ apratibhaṭebhiḥ
Dativeapratibhaṭāya apratibhaṭābhyām apratibhaṭebhyaḥ
Ablativeapratibhaṭāt apratibhaṭābhyām apratibhaṭebhyaḥ
Genitiveapratibhaṭasya apratibhaṭayoḥ apratibhaṭānām
Locativeapratibhaṭe apratibhaṭayoḥ apratibhaṭeṣu

Compound apratibhaṭa -

Adverb -apratibhaṭam -apratibhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria