Declension table of ?apratibha

Deva

MasculineSingularDualPlural
Nominativeapratibhaḥ apratibhau apratibhāḥ
Vocativeapratibha apratibhau apratibhāḥ
Accusativeapratibham apratibhau apratibhān
Instrumentalapratibhena apratibhābhyām apratibhaiḥ apratibhebhiḥ
Dativeapratibhāya apratibhābhyām apratibhebhyaḥ
Ablativeapratibhāt apratibhābhyām apratibhebhyaḥ
Genitiveapratibhasya apratibhayoḥ apratibhānām
Locativeapratibhe apratibhayoḥ apratibheṣu

Compound apratibha -

Adverb -apratibham -apratibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria