Declension table of ?apratibandhā

Deva

FeminineSingularDualPlural
Nominativeapratibandhā apratibandhe apratibandhāḥ
Vocativeapratibandhe apratibandhe apratibandhāḥ
Accusativeapratibandhām apratibandhe apratibandhāḥ
Instrumentalapratibandhayā apratibandhābhyām apratibandhābhiḥ
Dativeapratibandhāyai apratibandhābhyām apratibandhābhyaḥ
Ablativeapratibandhāyāḥ apratibandhābhyām apratibandhābhyaḥ
Genitiveapratibandhāyāḥ apratibandhayoḥ apratibandhānām
Locativeapratibandhāyām apratibandhayoḥ apratibandhāsu

Adverb -apratibandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria