Declension table of ?apratibandha

Deva

NeuterSingularDualPlural
Nominativeapratibandham apratibandhe apratibandhāni
Vocativeapratibandha apratibandhe apratibandhāni
Accusativeapratibandham apratibandhe apratibandhāni
Instrumentalapratibandhena apratibandhābhyām apratibandhaiḥ
Dativeapratibandhāya apratibandhābhyām apratibandhebhyaḥ
Ablativeapratibandhāt apratibandhābhyām apratibandhebhyaḥ
Genitiveapratibandhasya apratibandhayoḥ apratibandhānām
Locativeapratibandhe apratibandhayoḥ apratibandheṣu

Compound apratibandha -

Adverb -apratibandham -apratibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria