Declension table of ?apratibandha

Deva

MasculineSingularDualPlural
Nominativeapratibandhaḥ apratibandhau apratibandhāḥ
Vocativeapratibandha apratibandhau apratibandhāḥ
Accusativeapratibandham apratibandhau apratibandhān
Instrumentalapratibandhena apratibandhābhyām apratibandhaiḥ apratibandhebhiḥ
Dativeapratibandhāya apratibandhābhyām apratibandhebhyaḥ
Ablativeapratibandhāt apratibandhābhyām apratibandhebhyaḥ
Genitiveapratibandhasya apratibandhayoḥ apratibandhānām
Locativeapratibandhe apratibandhayoḥ apratibandheṣu

Compound apratibandha -

Adverb -apratibandham -apratibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria