Declension table of ?apratibalā

Deva

FeminineSingularDualPlural
Nominativeapratibalā apratibale apratibalāḥ
Vocativeapratibale apratibale apratibalāḥ
Accusativeapratibalām apratibale apratibalāḥ
Instrumentalapratibalayā apratibalābhyām apratibalābhiḥ
Dativeapratibalāyai apratibalābhyām apratibalābhyaḥ
Ablativeapratibalāyāḥ apratibalābhyām apratibalābhyaḥ
Genitiveapratibalāyāḥ apratibalayoḥ apratibalānām
Locativeapratibalāyām apratibalayoḥ apratibalāsu

Adverb -apratibalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria