Declension table of ?apratiṣkuta

Deva

MasculineSingularDualPlural
Nominativeapratiṣkutaḥ apratiṣkutau apratiṣkutāḥ
Vocativeapratiṣkuta apratiṣkutau apratiṣkutāḥ
Accusativeapratiṣkutam apratiṣkutau apratiṣkutān
Instrumentalapratiṣkutena apratiṣkutābhyām apratiṣkutaiḥ apratiṣkutebhiḥ
Dativeapratiṣkutāya apratiṣkutābhyām apratiṣkutebhyaḥ
Ablativeapratiṣkutāt apratiṣkutābhyām apratiṣkutebhyaḥ
Genitiveapratiṣkutasya apratiṣkutayoḥ apratiṣkutānām
Locativeapratiṣkute apratiṣkutayoḥ apratiṣkuteṣu

Compound apratiṣkuta -

Adverb -apratiṣkutam -apratiṣkutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria