Declension table of ?apratiṣkṛtā

Deva

FeminineSingularDualPlural
Nominativeapratiṣkṛtā apratiṣkṛte apratiṣkṛtāḥ
Vocativeapratiṣkṛte apratiṣkṛte apratiṣkṛtāḥ
Accusativeapratiṣkṛtām apratiṣkṛte apratiṣkṛtāḥ
Instrumentalapratiṣkṛtayā apratiṣkṛtābhyām apratiṣkṛtābhiḥ
Dativeapratiṣkṛtāyai apratiṣkṛtābhyām apratiṣkṛtābhyaḥ
Ablativeapratiṣkṛtāyāḥ apratiṣkṛtābhyām apratiṣkṛtābhyaḥ
Genitiveapratiṣkṛtāyāḥ apratiṣkṛtayoḥ apratiṣkṛtānām
Locativeapratiṣkṛtāyām apratiṣkṛtayoḥ apratiṣkṛtāsu

Adverb -apratiṣkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria