Declension table of ?apratiṣkṛta

Deva

NeuterSingularDualPlural
Nominativeapratiṣkṛtam apratiṣkṛte apratiṣkṛtāni
Vocativeapratiṣkṛta apratiṣkṛte apratiṣkṛtāni
Accusativeapratiṣkṛtam apratiṣkṛte apratiṣkṛtāni
Instrumentalapratiṣkṛtena apratiṣkṛtābhyām apratiṣkṛtaiḥ
Dativeapratiṣkṛtāya apratiṣkṛtābhyām apratiṣkṛtebhyaḥ
Ablativeapratiṣkṛtāt apratiṣkṛtābhyām apratiṣkṛtebhyaḥ
Genitiveapratiṣkṛtasya apratiṣkṛtayoḥ apratiṣkṛtānām
Locativeapratiṣkṛte apratiṣkṛtayoḥ apratiṣkṛteṣu

Compound apratiṣkṛta -

Adverb -apratiṣkṛtam -apratiṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria