Declension table of ?apratiṣkṛta

Deva

MasculineSingularDualPlural
Nominativeapratiṣkṛtaḥ apratiṣkṛtau apratiṣkṛtāḥ
Vocativeapratiṣkṛta apratiṣkṛtau apratiṣkṛtāḥ
Accusativeapratiṣkṛtam apratiṣkṛtau apratiṣkṛtān
Instrumentalapratiṣkṛtena apratiṣkṛtābhyām apratiṣkṛtaiḥ apratiṣkṛtebhiḥ
Dativeapratiṣkṛtāya apratiṣkṛtābhyām apratiṣkṛtebhyaḥ
Ablativeapratiṣkṛtāt apratiṣkṛtābhyām apratiṣkṛtebhyaḥ
Genitiveapratiṣkṛtasya apratiṣkṛtayoḥ apratiṣkṛtānām
Locativeapratiṣkṛte apratiṣkṛtayoḥ apratiṣkṛteṣu

Compound apratiṣkṛta -

Adverb -apratiṣkṛtam -apratiṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria