Declension table of ?apratiṣikta

Deva

NeuterSingularDualPlural
Nominativeapratiṣiktam apratiṣikte apratiṣiktāni
Vocativeapratiṣikta apratiṣikte apratiṣiktāni
Accusativeapratiṣiktam apratiṣikte apratiṣiktāni
Instrumentalapratiṣiktena apratiṣiktābhyām apratiṣiktaiḥ
Dativeapratiṣiktāya apratiṣiktābhyām apratiṣiktebhyaḥ
Ablativeapratiṣiktāt apratiṣiktābhyām apratiṣiktebhyaḥ
Genitiveapratiṣiktasya apratiṣiktayoḥ apratiṣiktānām
Locativeapratiṣikte apratiṣiktayoḥ apratiṣikteṣu

Compound apratiṣikta -

Adverb -apratiṣiktam -apratiṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria