Declension table of ?apratiṣikta

Deva

MasculineSingularDualPlural
Nominativeapratiṣiktaḥ apratiṣiktau apratiṣiktāḥ
Vocativeapratiṣikta apratiṣiktau apratiṣiktāḥ
Accusativeapratiṣiktam apratiṣiktau apratiṣiktān
Instrumentalapratiṣiktena apratiṣiktābhyām apratiṣiktaiḥ apratiṣiktebhiḥ
Dativeapratiṣiktāya apratiṣiktābhyām apratiṣiktebhyaḥ
Ablativeapratiṣiktāt apratiṣiktābhyām apratiṣiktebhyaḥ
Genitiveapratiṣiktasya apratiṣiktayoḥ apratiṣiktānām
Locativeapratiṣikte apratiṣiktayoḥ apratiṣikteṣu

Compound apratiṣikta -

Adverb -apratiṣiktam -apratiṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria