Declension table of ?apratiṣiddha

Deva

NeuterSingularDualPlural
Nominativeapratiṣiddham apratiṣiddhe apratiṣiddhāni
Vocativeapratiṣiddha apratiṣiddhe apratiṣiddhāni
Accusativeapratiṣiddham apratiṣiddhe apratiṣiddhāni
Instrumentalapratiṣiddhena apratiṣiddhābhyām apratiṣiddhaiḥ
Dativeapratiṣiddhāya apratiṣiddhābhyām apratiṣiddhebhyaḥ
Ablativeapratiṣiddhāt apratiṣiddhābhyām apratiṣiddhebhyaḥ
Genitiveapratiṣiddhasya apratiṣiddhayoḥ apratiṣiddhānām
Locativeapratiṣiddhe apratiṣiddhayoḥ apratiṣiddheṣu

Compound apratiṣiddha -

Adverb -apratiṣiddham -apratiṣiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria