Declension table of ?apratiṣiddha

Deva

MasculineSingularDualPlural
Nominativeapratiṣiddhaḥ apratiṣiddhau apratiṣiddhāḥ
Vocativeapratiṣiddha apratiṣiddhau apratiṣiddhāḥ
Accusativeapratiṣiddham apratiṣiddhau apratiṣiddhān
Instrumentalapratiṣiddhena apratiṣiddhābhyām apratiṣiddhaiḥ apratiṣiddhebhiḥ
Dativeapratiṣiddhāya apratiṣiddhābhyām apratiṣiddhebhyaḥ
Ablativeapratiṣiddhāt apratiṣiddhābhyām apratiṣiddhebhyaḥ
Genitiveapratiṣiddhasya apratiṣiddhayoḥ apratiṣiddhānām
Locativeapratiṣiddhe apratiṣiddhayoḥ apratiṣiddheṣu

Compound apratiṣiddha -

Adverb -apratiṣiddham -apratiṣiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria