Declension table of ?apratiṣedha

Deva

MasculineSingularDualPlural
Nominativeapratiṣedhaḥ apratiṣedhau apratiṣedhāḥ
Vocativeapratiṣedha apratiṣedhau apratiṣedhāḥ
Accusativeapratiṣedham apratiṣedhau apratiṣedhān
Instrumentalapratiṣedhena apratiṣedhābhyām apratiṣedhaiḥ apratiṣedhebhiḥ
Dativeapratiṣedhāya apratiṣedhābhyām apratiṣedhebhyaḥ
Ablativeapratiṣedhāt apratiṣedhābhyām apratiṣedhebhyaḥ
Genitiveapratiṣedhasya apratiṣedhayoḥ apratiṣedhānām
Locativeapratiṣedhe apratiṣedhayoḥ apratiṣedheṣu

Compound apratiṣedha -

Adverb -apratiṣedham -apratiṣedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria