Declension table of ?apratiṣṭhitā

Deva

FeminineSingularDualPlural
Nominativeapratiṣṭhitā apratiṣṭhite apratiṣṭhitāḥ
Vocativeapratiṣṭhite apratiṣṭhite apratiṣṭhitāḥ
Accusativeapratiṣṭhitām apratiṣṭhite apratiṣṭhitāḥ
Instrumentalapratiṣṭhitayā apratiṣṭhitābhyām apratiṣṭhitābhiḥ
Dativeapratiṣṭhitāyai apratiṣṭhitābhyām apratiṣṭhitābhyaḥ
Ablativeapratiṣṭhitāyāḥ apratiṣṭhitābhyām apratiṣṭhitābhyaḥ
Genitiveapratiṣṭhitāyāḥ apratiṣṭhitayoḥ apratiṣṭhitānām
Locativeapratiṣṭhitāyām apratiṣṭhitayoḥ apratiṣṭhitāsu

Adverb -apratiṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria