Declension table of ?apratiṣṭhita

Deva

MasculineSingularDualPlural
Nominativeapratiṣṭhitaḥ apratiṣṭhitau apratiṣṭhitāḥ
Vocativeapratiṣṭhita apratiṣṭhitau apratiṣṭhitāḥ
Accusativeapratiṣṭhitam apratiṣṭhitau apratiṣṭhitān
Instrumentalapratiṣṭhitena apratiṣṭhitābhyām apratiṣṭhitaiḥ apratiṣṭhitebhiḥ
Dativeapratiṣṭhitāya apratiṣṭhitābhyām apratiṣṭhitebhyaḥ
Ablativeapratiṣṭhitāt apratiṣṭhitābhyām apratiṣṭhitebhyaḥ
Genitiveapratiṣṭhitasya apratiṣṭhitayoḥ apratiṣṭhitānām
Locativeapratiṣṭhite apratiṣṭhitayoḥ apratiṣṭhiteṣu

Compound apratiṣṭhita -

Adverb -apratiṣṭhitam -apratiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria