Declension table of ?apratiṣṭhāyukā

Deva

FeminineSingularDualPlural
Nominativeapratiṣṭhāyukā apratiṣṭhāyuke apratiṣṭhāyukāḥ
Vocativeapratiṣṭhāyuke apratiṣṭhāyuke apratiṣṭhāyukāḥ
Accusativeapratiṣṭhāyukām apratiṣṭhāyuke apratiṣṭhāyukāḥ
Instrumentalapratiṣṭhāyukayā apratiṣṭhāyukābhyām apratiṣṭhāyukābhiḥ
Dativeapratiṣṭhāyukāyai apratiṣṭhāyukābhyām apratiṣṭhāyukābhyaḥ
Ablativeapratiṣṭhāyukāyāḥ apratiṣṭhāyukābhyām apratiṣṭhāyukābhyaḥ
Genitiveapratiṣṭhāyukāyāḥ apratiṣṭhāyukayoḥ apratiṣṭhāyukānām
Locativeapratiṣṭhāyukāyām apratiṣṭhāyukayoḥ apratiṣṭhāyukāsu

Adverb -apratiṣṭhāyukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria