Declension table of ?apratiṣṭhāyuka

Deva

NeuterSingularDualPlural
Nominativeapratiṣṭhāyukam apratiṣṭhāyuke apratiṣṭhāyukāni
Vocativeapratiṣṭhāyuka apratiṣṭhāyuke apratiṣṭhāyukāni
Accusativeapratiṣṭhāyukam apratiṣṭhāyuke apratiṣṭhāyukāni
Instrumentalapratiṣṭhāyukena apratiṣṭhāyukābhyām apratiṣṭhāyukaiḥ
Dativeapratiṣṭhāyukāya apratiṣṭhāyukābhyām apratiṣṭhāyukebhyaḥ
Ablativeapratiṣṭhāyukāt apratiṣṭhāyukābhyām apratiṣṭhāyukebhyaḥ
Genitiveapratiṣṭhāyukasya apratiṣṭhāyukayoḥ apratiṣṭhāyukānām
Locativeapratiṣṭhāyuke apratiṣṭhāyukayoḥ apratiṣṭhāyukeṣu

Compound apratiṣṭhāyuka -

Adverb -apratiṣṭhāyukam -apratiṣṭhāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria