Declension table of ?apratiṣṭhāyuka

Deva

MasculineSingularDualPlural
Nominativeapratiṣṭhāyukaḥ apratiṣṭhāyukau apratiṣṭhāyukāḥ
Vocativeapratiṣṭhāyuka apratiṣṭhāyukau apratiṣṭhāyukāḥ
Accusativeapratiṣṭhāyukam apratiṣṭhāyukau apratiṣṭhāyukān
Instrumentalapratiṣṭhāyukena apratiṣṭhāyukābhyām apratiṣṭhāyukaiḥ apratiṣṭhāyukebhiḥ
Dativeapratiṣṭhāyukāya apratiṣṭhāyukābhyām apratiṣṭhāyukebhyaḥ
Ablativeapratiṣṭhāyukāt apratiṣṭhāyukābhyām apratiṣṭhāyukebhyaḥ
Genitiveapratiṣṭhāyukasya apratiṣṭhāyukayoḥ apratiṣṭhāyukānām
Locativeapratiṣṭhāyuke apratiṣṭhāyukayoḥ apratiṣṭhāyukeṣu

Compound apratiṣṭhāyuka -

Adverb -apratiṣṭhāyukam -apratiṣṭhāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria