Declension table of ?apratiṣṭhānā

Deva

FeminineSingularDualPlural
Nominativeapratiṣṭhānā apratiṣṭhāne apratiṣṭhānāḥ
Vocativeapratiṣṭhāne apratiṣṭhāne apratiṣṭhānāḥ
Accusativeapratiṣṭhānām apratiṣṭhāne apratiṣṭhānāḥ
Instrumentalapratiṣṭhānayā apratiṣṭhānābhyām apratiṣṭhānābhiḥ
Dativeapratiṣṭhānāyai apratiṣṭhānābhyām apratiṣṭhānābhyaḥ
Ablativeapratiṣṭhānāyāḥ apratiṣṭhānābhyām apratiṣṭhānābhyaḥ
Genitiveapratiṣṭhānāyāḥ apratiṣṭhānayoḥ apratiṣṭhānānām
Locativeapratiṣṭhānāyām apratiṣṭhānayoḥ apratiṣṭhānāsu

Adverb -apratiṣṭhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria