Declension table of ?apratiṣṭhāna

Deva

MasculineSingularDualPlural
Nominativeapratiṣṭhānaḥ apratiṣṭhānau apratiṣṭhānāḥ
Vocativeapratiṣṭhāna apratiṣṭhānau apratiṣṭhānāḥ
Accusativeapratiṣṭhānam apratiṣṭhānau apratiṣṭhānān
Instrumentalapratiṣṭhānena apratiṣṭhānābhyām apratiṣṭhānaiḥ apratiṣṭhānebhiḥ
Dativeapratiṣṭhānāya apratiṣṭhānābhyām apratiṣṭhānebhyaḥ
Ablativeapratiṣṭhānāt apratiṣṭhānābhyām apratiṣṭhānebhyaḥ
Genitiveapratiṣṭhānasya apratiṣṭhānayoḥ apratiṣṭhānānām
Locativeapratiṣṭhāne apratiṣṭhānayoḥ apratiṣṭhāneṣu

Compound apratiṣṭhāna -

Adverb -apratiṣṭhānam -apratiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria